Original

कनकस्तम्भरुचिरं तोरणेन विराजितम् ।विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ॥ ३ ॥

Segmented

कनक-स्तम्भ-रुचिरम् तोरणेन विराजितम् विविशुस् ते महा-रङ्गम् नृपाः सिंहा इव अचलम्

Analysis

Word Lemma Parse
कनक कनक pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
तोरणेन तोरण pos=n,g=n,c=3,n=s
विराजितम् विराज् pos=va,g=m,c=2,n=s,f=part
विविशुस् विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s