Original

वृते तु नैषधे भैम्या लोकपाला महौजसः ।प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ २८ ॥

Segmented

वृते तु नैषधे भैम्या लोकपाला महा-ओजसः प्रहृः-मनसः सर्वे नलाय अष्टौ वरान् ददुः

Analysis

Word Lemma Parse
वृते वृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नैषधे नैषध pos=n,g=m,c=7,n=s
भैम्या भैमी pos=n,g=f,c=6,n=s
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नलाय नल pos=n,g=m,c=4,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
वरान् वर pos=n,g=m,c=2,n=p
ददुः दा pos=v,p=3,n=p,l=lit