Original

ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः ।देवैर्महर्षिभिश्चैव साधु साध्विति भारत ।विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ २७ ॥

Segmented

ततो हा हा इति सहसा शब्दो मुक्तो नराधिपैः देवैः महा-ऋषिभिः च एव साधु साधु इति भारत विस्मितैः ईरितः शब्दः प्रशंसद्भिः नलम् नृपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हा हा pos=i
हा हा pos=i
इति इति pos=i
सहसा सहसा pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
नराधिपैः नराधिप pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
विस्मितैः विस्मि pos=va,g=m,c=3,n=p,f=part
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रशंसद्भिः प्रशंस् pos=va,g=m,c=3,n=p,f=part
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s