Original

विलज्जमाना वस्त्रान्ते जग्राहायतलोचना ।स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ।वरयामास चैवैनं पतित्वे वरवर्णिनी ॥ २६ ॥

Segmented

विलज्जमाना वस्त्र-अन्ते जग्राह आयत-लोचना स्कन्ध-देशे असृजत् च अस्य स्रजम् परम-शोभनाम् वरयामास च एव एनम् पति-त्वे वरवर्णिनी

Analysis

Word Lemma Parse
विलज्जमाना विलज्ज् pos=va,g=f,c=1,n=s,f=part
वस्त्र वस्त्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s
स्कन्ध स्कन्ध pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
शोभनाम् शोभन pos=a,g=f,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पति पति pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s