Original

सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत ।नैषधं वरयामास भैमी धर्मेण भारत ॥ २५ ॥

Segmented

सा समीक्ष्य ततो देवान् पुण्यश्लोकम् च भारत नैषधम् वरयामास भैमी धर्मेण भारत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
पुण्यश्लोकम् पुण्यश्लोक pos=a,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
नैषधम् नैषध pos=n,g=m,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
भैमी भैमी pos=n,g=f,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s