Original

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः ।भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ २४ ॥

Segmented

छाया-द्वितीयः म्लान-स्रज् रजः-स्वेद-समन्वितः भूमिष्ठो नैषधः च एव निमेषेण च सूचितः

Analysis

Word Lemma Parse
छाया छाया pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
म्लान म्ला pos=va,comp=y,f=part
स्रज् स्रज् pos=n,g=m,c=1,n=s
रजः रजस् pos=n,comp=y
स्वेद स्वेद pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
भूमिष्ठो भूमिष्ठ pos=a,g=m,c=1,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निमेषेण निमेष pos=n,g=m,c=3,n=s
pos=i
सूचितः सूचय् pos=va,g=m,c=1,n=s,f=part