Original

सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ २३ ॥

Segmented

सा अपश्यत् विबुधान् सर्वान् अस्वेदान् स्तब्ध-लोचनान् हृष्ट-स्रज्-रजः-हातान् स्थितान् अ स्पृः क्षितिम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
विबुधान् विबुध pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अस्वेदान् अस्वेद pos=a,g=m,c=2,n=p
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
लोचनान् लोचन pos=n,g=m,c=2,n=p
हृष्ट हृष् pos=va,comp=y,f=part
स्रज् स्रज् pos=n,comp=y
रजः रजस् pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
pos=i
स्पृः स्पृश् pos=va,g=m,c=2,n=p,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s