Original

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत ।यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ २२ ॥

Segmented

मनः-विशुद्धिम् बुद्धिम् च भक्तिम् रागम् च भारत यथा उक्तम् चक्रिरे देवाः सामर्थ्यम् लिङ्ग-धारणे

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
विशुद्धिम् विशुद्धि pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
रागम् राग pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
चक्रिरे कृ pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
लिङ्ग लिङ्ग pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s