Original

निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् ।निश्चयं परमं तथ्यमनुरागं च नैषधे ॥ २१ ॥

Segmented

निशम्य दमयन्त्यास् तत् करुणम् परिदेवितम् निश्चयम् परमम् तथ्यम् अनुरागम् च नैषधे

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
दमयन्त्यास् दमयन्ती pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
तथ्यम् तथ्य pos=a,g=m,c=2,n=s
अनुरागम् अनुराग pos=n,g=m,c=2,n=s
pos=i
नैषधे नैषध pos=n,g=m,c=7,n=s