Original

स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः ।यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ २० ॥

Segmented

स्वम् च एव रूपम् पुष्यन्तु लोकपालाः सह ईश्वराः यथा अहम् अभिजानीयाम् पुण्यश्लोकम् नराधिपम्

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
पुष्यन्तु पुष् pos=v,p=3,n=p,l=lot
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
सह सह pos=i
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अभिजानीयाम् अभिज्ञा pos=v,p=1,n=s,l=vidhilin
पुण्यश्लोकम् पुण्यश्लोक pos=a,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s