Original

यथा देवैः स मे भर्ता विहितो निषधाधिपः ।तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ १९ ॥

Segmented

यथा देवैः स मे भर्ता विहितो निषध-अधिपः तेन सत्येन मे देवास् तम् एव प्रदिशन्तु मे

Analysis

Word Lemma Parse
यथा यथा pos=i
देवैः देव pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
निषध निषध pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=4,n=s
देवास् देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रदिशन्तु प्रदिश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=4,n=s