Original

वाचा च मनसा चैव यथा नाभिचराम्यहम् ।तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ १८ ॥

Segmented

वाचा च मनसा च एव यथा न अभिचरामि अहम् तेन सत्येन विबुधास् तम् एव प्रदिशन्तु मे

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
pos=i
अभिचरामि अभिचर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
विबुधास् विबुध pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रदिशन्तु प्रदिश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=4,n=s