Original

हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः ।पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ १७ ॥

Segmented

हंसानाम् वचनम् श्रुत्वा यथा मे नैषधो वृतः पति-त्वे तेन सत्येन देवास् तम् प्रदिशन्तु मे

Analysis

Word Lemma Parse
हंसानाम् हंस pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
नैषधो नैषध pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पति पति pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
देवास् देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रदिशन्तु प्रदिश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=4,n=s