Original

वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ।देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥ १६ ॥

Segmented

वाचा च मनसा च एव नमस्कारम् प्रयुज्य सा देवेभ्यः प्राञ्जलिः भूत्वा वेपमाना इदम् अब्रवीत्

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
नमस्कारम् नमस्कार pos=n,g=m,c=2,n=s
प्रयुज्य प्रयुज् pos=vi
सा तद् pos=n,g=f,c=1,n=s
देवेभ्यः देव pos=n,g=m,c=4,n=p
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan