Original

देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ।तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥ १४ ॥

Segmented

देवानाम् यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे तानि इह तिष्ठताम् भूमौ एकस्य अपि न लक्षये

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
यानि यद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
स्थविरेभ्यः स्थविर pos=a,g=m,c=5,n=p
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
इह इह pos=i
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
एकस्य एक pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat