Original

एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता ।श्रुतानि देवलिङ्गानि चिन्तयामास भारत ॥ १३ ॥

Segmented

एवम् संचिन्तयन्ती सा वैदर्भी भृश-दुःखिता श्रुतानि देव-लिङ्गानि चिन्तयामास भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्तयन्ती संचिन्तय् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
श्रुतानि श्रु pos=va,g=n,c=2,n=p,f=part
देव देव pos=n,comp=y
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s