Original

सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी ।कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ॥ १२ ॥

Segmented

सा चिन्तयन्ती बुद्ध्या अथ तर्कयामास भामिनी कथम् नु देवाञ् जानीयाम् कथम् विद्याम् नलम् नृपम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अथ अथ pos=i
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
भामिनी भामिनी pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
देवाञ् देव pos=n,g=m,c=2,n=p
जानीयाम् ज्ञा pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s