Original

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् ।संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ।यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ॥ ११ ॥

Segmented

तान् समीक्ष्य ततः सर्वान् निर्विशेष-आकृति स्थितान् संदेहाद् अथ वैदर्भी न अभ्यजानात् नलम् नृपम् यम् यम् हि ददृशे तेषाम् तम् तम् मेने नलम् नृपम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्विशेष निर्विशेष pos=a,comp=y
आकृति आकृति pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
संदेहाद् संदेह pos=n,g=m,c=5,n=s
अथ अथ pos=i
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
pos=i
अभ्यजानात् अभिज्ञा pos=v,p=3,n=s,l=lan
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s