Original

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ।ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ॥ १० ॥

Segmented

ततः संकीर्त्यमानेषु राज्ञाम् नामसु भारत ददर्श भैमी पुरुषान् पञ्च तुल्य-आकृति इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
संकीर्त्यमानेषु संकीर्तय् pos=va,g=n,c=7,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
नामसु नामन् pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भैमी भैमी pos=n,g=f,c=1,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
तुल्य तुल्य pos=a,comp=y
आकृति आकृति pos=n,g=m,c=2,n=p
इव इव pos=i