Original

बृहदश्व उवाच ।अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा ।आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ १ ॥

Segmented

बृहदश्व उवाच अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा आजुहाव महीपालान् भीमो राजा स्वयंवरे

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तिथौ तिथि pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
तथा तथा pos=i
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
महीपालान् महीपाल pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s