Original

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर ।येन दोषो न भविता तव राजन्कथंचन ॥ ९ ॥

Segmented

अस्ति उपायः मया दृष्टो निरपायो नरेश्वर येन दोषो न भविता तव राजन् कथंचन

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
उपायः उपाय pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
निरपायो निरपाय pos=a,g=m,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
दोषो दोष pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i