Original

येषामहं लोककृतामीश्वराणां महात्मनाम् ।न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ ६ ॥

Segmented

येषाम् अहम् लोक-कृताम् ईश्वराणाम् महात्मनाम् न पाद-रजसा तुल्यो मनस् ते तेषु वर्तताम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
लोक लोक pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
pos=i
पाद पाद pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
मनस् मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेषु तद् pos=n,g=m,c=7,n=p
वर्तताम् वृत् pos=v,p=3,n=s,l=lot