Original

यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद ।विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ ४ ॥

Segmented

यदि चेद् भजमानाम् माम् प्रत्याख्यास्यसि मानद विषम् अग्निम् जलम् रज्जुम् आस्थास्ये तव कारणात्

Analysis

Word Lemma Parse
यदि यदि pos=i
चेद् चेद् pos=i
भजमानाम् भज् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
प्रत्याख्यास्यसि प्रत्याख्या pos=v,p=2,n=s,l=lrt
मानद मानद pos=a,g=m,c=8,n=s
विषम् विष pos=n,g=n,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
रज्जुम् रज्जु pos=n,g=f,c=2,n=s
आस्थास्ये आस्था pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s