Original

हंसानां वचनं यत्तत्तन्मां दहति पार्थिव ।त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥ ३ ॥

Segmented

हंसानाम् वचनम् यत् तत् तन् माम् दहति पार्थिव त्वद्-कृते हि मया वीर राजानः संनिपातिताः

Analysis

Word Lemma Parse
हंसानाम् हंस pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
संनिपातिताः संनिपातय् pos=va,g=m,c=1,n=p,f=part