Original

एतावदेव विबुधा यथावृत्तमुदाहृतम् ।मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ २१ ॥

Segmented

एतावद् एव विबुधा यथा वृत्तम् उदाहृतम् मया अशेषम् प्रमाणम् तु भवन्तस् त्रिदश-ईश्वराः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=1,n=s
एव एव pos=i
विबुधा विबुध pos=n,g=m,c=8,n=p
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अशेषम् अशेष pos=a,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
तु तु pos=i
भवन्तस् भवत् pos=a,g=m,c=1,n=p
त्रिदश त्रिदश pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p