Original

तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम ।एवं तव महाबाहो दोषो न भवितेति ह ॥ २० ॥

Segmented

तेषाम् अहम् संनिधौ त्वाम् वरयिष्ये नर-उत्तम एवम् तव महा-बाहो दोषो न भविता इति ह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वरयिष्ये वरय् pos=v,p=1,n=s,l=lrt
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दोषो दोष pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
pos=i