Original

अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन ।सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ॥ २ ॥

Segmented

अहम् च एव हि यत् च अन्यत् मे अस्ति वसु किंचन सर्वम् तत् तव विश्रब्धम् कुरु प्रणयम् ईश्वर

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वसु वसु pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=1,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s