Original

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ॥ १९ ॥

Segmented

अब्रवीत् च एव माम् बाला आयान्तु सहिताः सुराः त्वया सह नर-श्रेष्ठ मम यत्र स्वयंवरः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
बाला बाला pos=n,g=f,c=1,n=s
आयान्तु आया pos=v,p=3,n=p,l=lot
सहिताः सहित pos=a,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s