Original

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ॥ १७ ॥

Segmented

सख्यः च अस्याः मया दृष्टास् ताभिः च अपि उपलक्षितः विस्मि च अभवन् दृष्ट्वा सर्वा माम् विबुध-ईश्वराः

Analysis

Word Lemma Parse
सख्यः सखी pos=n,g=f,c=1,n=p
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टास् दृश् pos=va,g=f,c=1,n=p,f=part
ताभिः तद् pos=n,g=f,c=3,n=p
pos=i
अपि अपि pos=i
उपलक्षितः उपलक्षय् pos=va,g=m,c=1,n=s,f=part
विस्मि विस्मि pos=va,g=f,c=1,n=p,f=part
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
दृष्ट्वा दृश् pos=vi
सर्वा सर्व pos=n,g=f,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
विबुध विबुध pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=8,n=p