Original

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥ १६ ॥

Segmented

प्रविशन्तम् च माम् तत्र न कश्चिद् दृष्टवान् नरः ऋते ताम् पार्थिव-सुताम् भवताम् एव तेजसा

Analysis

Word Lemma Parse
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s