Original

नल उवाच ।भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥ १५ ॥

Segmented

नल उवाच भवद्भिः अहम् आदिष्टो दमयन्त्या निवेशनम् प्रविष्टः सु महा-कक्ष्यम् दण्डिभिः स्थविरैः वृतम्

Analysis

Word Lemma Parse
नल नल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
आदिष्टो आदिश् pos=va,g=m,c=1,n=s,f=part
दमयन्त्या दमयन्ती pos=n,g=f,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
कक्ष्यम् कक्ष्या pos=n,g=n,c=2,n=s
दण्डिभिः दण्डिन् pos=n,g=m,c=3,n=p
स्थविरैः स्थविर pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part