Original

तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः ।दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ॥ १३ ॥

Segmented

तम् अपश्यन् तथा आयान्तम् लोकपालाः सह ईश्वराः दृष्ट्वा च एनम् ततो ऽपृच्छन् वृत्तान्तम् सर्वम् एव तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
सह सह pos=i
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
वृत्तान्तम् वृत्तान्त pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s