Original

एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते ।आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ १२ ॥

Segmented

एवम् उक्तवान् तु वैदर्भ्या नलो राजा विशाम् पते आजगाम पुनस् तत्र यत्र देवाः समागताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वैदर्भ्या वैदर्भी pos=n,g=f,c=3,n=s
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
पुनस् पुनर् pos=i
तत्र तत्र pos=i
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part