Original

ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर ।वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ ११ ॥

Segmented

ततो ऽहम् लोकपालानाम् संनिधौ त्वाम् नरेश्वर वरयिष्ये नर-व्याघ्र न एवम् दोषो भविष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
वरयिष्ये वरय् pos=v,p=1,n=s,l=lrt
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
एवम् एवम् pos=i
दोषो दोष pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt