Original

त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः ।आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ १० ॥

Segmented

त्वम् च एव हि नर-श्रेष्ठ देवाः च अग्नि-पुरोगमाः आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
आयान्तु आया pos=v,p=3,n=p,l=lot
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s