Original

बृहदश्व उवाच ।सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥ १ ॥

Segmented

बृहदश्व उवाच सा नमस्कृत्य देवेभ्यः प्रहस्य नलम् अब्रवीत् प्रणयस्व यथाश्रद्धम् राजन् किम् करवाणि ते

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
नमस्कृत्य नमस्कृ pos=vi
देवेभ्यः देव pos=n,g=m,c=4,n=p
प्रहस्य प्रहस् pos=vi
नलम् नल pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रणयस्व प्रणी pos=v,p=2,n=s,l=lot
यथाश्रद्धम् यथाश्रद्धम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s