Original

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ॥ ९ ॥

Segmented

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् अभिजग्मुस् तदा भीमम् राजानो भीम-शासनात्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s
अभिजग्मुस् अभिगम् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
भीम भीम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s