Original

तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् ।चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ॥ ६ ॥

Segmented

तत् श्रुत्वा नृपतिः भीमो दमयन्ती-सखि-गणात् चिन्तयामास तत् कार्यम् सु महत् स्वाम् सुताम् प्रति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दमयन्ती दमयन्ती pos=n,comp=y
सखि सखी pos=n,comp=y
गणात् गण pos=n,g=m,c=5,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i