Original

ततो विदर्भपतये दमयन्त्याः सखीगणः ।न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ॥ ५ ॥

Segmented

ततो विदर्भ-पतये दमयन्त्याः सखि-गणः न्यवेदयत न स्वस्थाम् दमयन्तीम् नरेश्वर

Analysis

Word Lemma Parse
ततो ततस् pos=i
विदर्भ विदर्भ pos=n,comp=y
पतये पति pos=n,g=m,c=4,n=s
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
सखि सखी pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
pos=i
स्वस्थाम् स्वस्थ pos=a,g=f,c=2,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s