Original

न नक्तं न दिवा शेते हा हेति वदती मुहुः ।तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥ ४ ॥

Segmented

न नक्तम् न दिवा शेते हा हा इति वदती मुहुः ताम् अस्वस्थाम् तद्-आकाराम् सख्यस् ता जज्ञुः इङ्गितैः

Analysis

Word Lemma Parse
pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
दिवा दिवा pos=i
शेते शी pos=v,p=3,n=s,l=lat
हा हा pos=i
हा हा pos=i
इति इति pos=i
वदती वद् pos=va,g=f,c=1,n=s,f=part
मुहुः मुहुर् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अस्वस्थाम् अस्वस्थ pos=a,g=f,c=2,n=s
तद् तद् pos=n,comp=y
आकाराम् आकार pos=n,g=f,c=2,n=s
सख्यस् सखी pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
जज्ञुः जन् pos=v,p=3,n=p,l=lit
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p