Original

ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ॥ ३ ॥

Segmented

ऊर्ध्व-दृष्टिः ध्यान-परा बभूव उन्मत्त-दर्शना न शय्या-आसन-भोगेषु रतिम् विन्दति कर्हिचित्

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
ध्यान ध्यान pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
उन्मत्त उन्मद् pos=va,comp=y,f=part
दर्शना दर्शन pos=n,g=f,c=1,n=s
pos=i
शय्या शय्या pos=n,comp=y
आसन आसन pos=n,comp=y
भोगेषु भोग pos=n,g=m,c=7,n=p
रतिम् रति pos=n,g=f,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i