Original

भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् ।अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ २९ ॥

Segmented

भो भो नैषध राज-इन्द्र नल सत्य-व्रतः भवान् अस्माकम् कुरु साहाय्यम् दूतो भव नर-उत्तम

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
नैषध नैषध pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नल नल pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
दूतो दूत pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s