Original

तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् ।तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥ २७ ॥

Segmented

तम् दृष्ट्वा लोकपालास् ते भ्राजमानम् यथा रविम् तस्थुः विगत-संकल्पाः विस्मिता रूप-संपदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
लोकपालास् लोकपाल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
रविम् रवि pos=n,g=m,c=2,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
विगत विगम् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s