Original

नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ २५ ॥

Segmented

नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञाम् समागमम् अभ्यगच्छद् अ दीन-आत्मा दमयन्तीम् अनुव्रतः

Analysis

Word Lemma Parse
नलो नल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समागमम् समागम pos=n,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
pos=i
दीन दीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s