Original

ततः सर्वे महाराज सगणाः सहवाहनाः ।विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ॥ २४ ॥

Segmented

ततः सर्वे महा-राज स गणाः सह वाहनाः विदर्भान् अभितो जग्मुः यत्र सर्वे महीक्षितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
गणाः गण pos=n,g=m,c=1,n=p
सह सह pos=i
वाहनाः वाहन pos=n,g=m,c=1,n=p
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
अभितो अभितस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p