Original

ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् ।श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ २३ ॥

Segmented

ततस् तत् शुश्रुवुः सर्वे नारदस्य वचो महत् श्रुत्वा च एव अब्रुवन् हृष्टा गच्छामो वयम् अपि उत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
नारदस्य नारद pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
एव एव pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
गच्छामो गम् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
उत उत pos=i