Original

एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः ।आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ २२ ॥

Segmented

एतस्मिन् कथ्यमाने तु लोकपालाः च स अग्निकाः आजग्मुः देवराजस्य समीपम् अमर-उत्तमाः

Analysis

Word Lemma Parse
एतस्मिन् एतद् pos=n,g=n,c=7,n=s
कथ्यमाने कथय् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
pos=i
अग्निकाः अग्निक pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
देवराजस्य देवराज pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p