Original

तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः ।काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ २१ ॥

Segmented

ताम् रत्न-भूताम् लोकस्य प्रार्थयन्तो महीक्षितः काङ्क्षन्ति स्म विशेषेण बल-वृत्र-निषूदनैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
लोकस्य लोक pos=n,g=m,c=6,n=s
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
काङ्क्षन्ति काङ्क्ष् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
विशेषेण विशेषेण pos=i
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s