Original

तस्याः स्वयंवरः शक्र भविता नचिरादिव ।तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ २० ॥

Segmented

तस्याः स्वयंवरः शक्र भविता नचिराद् इव तत्र गच्छन्ति राजानो राज-पुत्राः च सर्वशः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नचिराद् नचिरात् pos=i
इव इव pos=i
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i