Original

ततश्चिन्तापरा दीना विवर्णवदना कृशा ।बभूव दमयन्ती तु निःश्वासपरमा तदा ॥ २ ॥

Segmented

ततः चिन्ता-परा दीना विवर्ण-वदना कृशा बभूव दमयन्ती तु निःश्वास-परमा तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
चिन्ता चिन्ता pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
दीना दीन pos=a,g=f,c=1,n=s
विवर्ण विवर्ण pos=a,comp=y
वदना वदन pos=n,g=f,c=1,n=s
कृशा कृश pos=a,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
निःश्वास निःश्वास pos=n,comp=y
परमा परम pos=a,g=f,c=1,n=s
तदा तदा pos=i